Translations:Arita Ware/1/sa

From Global Knowledge Compendium of Traditional Crafts and Artisanal Techniques
Revision as of 21:17, 28 June 2025 by CompUser (talk | contribs) (Created page with "== अवलोकन == '''Arita ware''' (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

अवलोकन

Arita ware (有田焼, Arita-yaki) जापानी चीनीमिश्रणस्य एकः प्रसिद्धः शैली अस्ति यस्य उत्पत्तिः १७ शताब्द्याः आरम्भे क्युशुद्वीपे सागा-प्रान्ते स्थिते अरिता-नगरे अभवत् परिष्कृतसौन्दर्यस्य, सुकुमारचित्रकला, वैश्विकप्रभावस्य च कृते प्रसिद्धः अरिटा-वेयरः जापानस्य प्रथमेषु चीनीमिश्रणनिर्यातेषु अन्यतमः आसीत्, पूर्व एशियायाः मिट्टीकारस्य विषये यूरोपीयानां धारणानां आकारे च साहाय्यं कृतवान्